Manas Puja or Mental worship is a kind of worship that is done within the Mana
or Mind. Upanishads say that internal worship is far superior than the
external worship.
During the Manas puja, you visualize the steps of the Pooja and recite the Mantras before Shiva in your mind.
It consists of five mantras that describe glory of Shiva. Here are the lyrics of Manas Puja Stotra with translation in Hindi and English.
-рдЕрде рд╢्рд░ी рд╢िрд╡ рдоाрдирд╕ рдкूрдЬा-
рд░рдд्рдиैः рдХрд▓्рдкिрддрдоाрд╕рдирдо् рд╣िрдордЬрд▓ैः рд╕्рдиाрдирдо् рдЪ рджिрд╡्рдпाрдо्рдмрд░ं।
рдиाрдиाрд░рдд्рдирд╡िрднूрд╖िрддं рдоृрдЧрдорджाрдоोрджाрдЩ्рдХिрддं рдЪрди्рджрдирдо्।।
рдЬाрддीрдЪрдо्рдкрдХрдмिрд▓्рд╡рдкрдд्рд░рд░рдЪिрддं рдкुрд╖्рдкрдо् рдЪ рдзूрдкрдо् рддрдеा।
рджीрдкं рджेрд╡ рджрдпाрдиिрдзे рдкрд╢ुрдкрддे рд╣ृрдд्рдХрд▓्рдкिрддं рдЧृрд╣्рдпрддां।1।
ratnaih kalpitamāsanam himajalaih snānam cha divyāmbaram.
nānāratna vibhūshitam mrigamadāmodāmkitam chandanam.
jātīchampaka bilvapatra-rachitam pushpam cha dhūpam tathā.
dīpam deva dayānidhe pashupate hritkalpitam guhyatām.1
рд╕ौрд╡рд░्рдгे рдирд╡рд░рдд्рдирдЦрдг्рдбрд░рдЪिрддे рдкाрдд्рд░े рдШृрддं рдкाрдпрд╕ं рднрдХ्рд╖्рдпं।
рдкрдЮ्рдЪрд╡िрдзं рдкрдпोрджрдзिрдпुрддрдо् рд░рдо्рднाрдлрд▓рдо् рдкाрдирдХрдо्।।
рд╢ाрдХाрдиाрдордпुрддं рдЬрд▓ं рд░ुрдЪिрдХрд░ं рдХрд░्рдкूрд░рдЦрдг्рдбोрдЬ्рдЬ्рд╡рд▓ं рддाрдо्рдмूрд▓ं।
рдордирд╕ा рдордпा рд╡िрд░рдЪिрддрдо् рднрдХ्рдд्рдпा рдк्рд░рднो рд╕्рд╡ीрдХुрд░ु।2।
sauvarṇe navaratnakhanda-rachite pātre ghritam pāyasam bhakshyam.
panchavidham payodhi-yutam rambhāphalam pānakam.
shākānāmayutam jalam ruchikaram karpūra khandojjwalam tāmbūlam.
manasā mayā virachitam bhaktyā prabho swīkuru.2
рдЫрдд्рд░ं рдЪाрдорд░рдпोрд░्рдпुрдЧрдо् рд╡्рдпрдЬрдирдХрдо् рдЪाрджрд░्рд╢рдХं рдиिрд░्рдорд▓рдо्।
рд╡ीрдгाрднेрд░िрдоृрджрдЩ्рдЧрдХाрд╣рд▓рдХрд▓ा рдЧीрддं рдЪ рдиृрдд्рдпं рддрдеा।।
рд╕ाрд╖्рдЯाрдЩ्рдЧं рдк्рд░рдгрддिः рд╕्рддुрддिрд░्рдмрд╣ुрд╡िрдзा рд╣्рдпेрддрдд्рд╕рдорд╕्рддं рдордпा।
рд╕рдЩ्рдХрд▓्рдкेрди рд╕рдорд░्рдкिрддं рддрд╡рд╡िрднो рдкूрдЬां рдЧृрд╣ाрдг рдк्рд░рднो।3।
chattram chāmarayor-yugam vyajanakam chādarshakam nirmalam.
veenābheri mridanga-kāhala-kalā gītam cha nrityam tathā.
sāshtāngam pranatih stutir-bahu-vidha hyetat-samastam mayā.
sankalpena samarpitam tavavibhopūjām grihāna prabho.3
рдЖрдд्рдоा рдд्рд╡ं рдЧिрд░िрдЬा рдорддिः рд╕рд╣рдЪрд░ाः рдк्рд░ाрдгाः рд╢рд░ीрд░ं рдЧृрд╣ं।
рдкूрдЬा рддे рд╡िрд╖рдпोрдкрднोрдЧрд░рдЪрдиा рдиिрдж्рд░ा рд╕рдоाрдзिрд╕्рдеिрддिः।।
рд╕рдЮ्рдЪाрд░ः рдкрджрдпोः рдк्рд░рджрдХ्рд╖िрдгрд╡िрдзिः рд╕्рддोрдд्рд░ाрдгि рд╕рд░्рд╡ाрдЧिрд░ो।
рдпрдж्рдпрдд्рдХрд░्рдо рдХрд░ोрдоि рддрдд्рддрджрдЦिрд▓рдо् рд╢рдо्рднो рддрд╡ाрд░ाрдзрдирдо्।4।
ātmā tvam girijā matihsahacharāh prānāh sharīram griham.
pūjā te vishayo-pabhoga-rachanā nidrā samādhi-sthitih.
amchārah padayōh pradakshina-vidhih stotrāni sarvāgiro.
yadyat-karma karomi tattada-akhilam shambho tavārādhanam.4
рдХрд░рдЪрд░рдг рдХृрддं рд╡ाрдХ्рдХाрдпрдЬं рдХрд░्рдордЬं рд╡ा।
рд╢्рд░рд╡рдг рдирдпрдирдЬं рд╡ा рдоाрдирд╕ंрд╡ाрдкрд░ाрдзрдо्।।
рд╡िрд╣िрддрдорд╡िрд╣िрддं рд╡ा рд╕рд░्рд╡рдоेрддрдд्рдХ्рд╖рдорд╕्рд╡।
рдЬрдп рдЬрдп рдХрд░ुрдгाрдм्рдзे рд╢्рд░ी рдорд╣ाрджेрд╡ рд╢рдо्рднो।5।
karacharana kritam vākkāyajam karmajam vā.
shravana nayanajam vā mānasamvāparādham.
vihitam-avihitam vā sarvametat-chhamasva chā.
jaya jaya karunābdhe shri mahādeva shambho.5
।рдЗрддि рд╢्рд░ी рд╢िрд╡ рдордирд╕ рдкूрдЬा рд╕рдо्рдкूрд░्рдгं।
English Meaning
Meaning in Hindi
Shiv Manas Puja Benefits-
Manas Puja is imagination of all the worship in your Mind. You sit with your eyes closed and worship Shiva with creation of your mind.
Adi Shankara says, Bhakti Bhav or feeling is more important in worship than action. Manasika Puja involves only pure devotion.
Manas Puja gives you peace of mind and utmost spiritual experience.
It uplifts your faith in Shiva so you progress in life with the belief that Shiva is always with you or Shiva is within you (verse 4).
Also Read-
Comments
Post a Comment